Bhagavadgita !

Chapter 12

Bhakti Yoga - Slokas

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

śrīmadbhagavadgīta
bhakti yōgaḥ
dvādaśō'dhyāyaḥ

arjuna uvāca||
ēvaṁ satayuktā yē bhaktāstvāṁ paryupāsatē|
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ||1||

śrībhagavānuvāca||

mayyāvēśya manō yēmāṁ nityayuktā upāsatē|
śraddhayāparayōpētāḥ tē mē yuktatamā matāḥ||2||

yē tvakṣaramanirdēśya mavyaktaṁ paryupāsatē|
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam||3||

saṁniyamēndriyagrāmaṁ sarvatra samabuddhayaḥ|
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ||4||

klēśō'dhikataraḥ tēṣāṁ avyaktāsaktacētasām|
avyaktāhi gatirduḥkhaṁ dēhavadbhiravāpyatē||5||

yētu sarvāṇi karmāṇi mayi sanyasya matparāḥ|
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē||6||

tēṣāmahaṁ samuddhartā mr̥tyu saṁsāra sāgarāt |
bhavāmi na cirātpārtha mayyāvēśita cētasām||7||

mayyēva mana ādhatsva mayibuddhiṁ nivēśaya|
nivaṣiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ||8||

atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram|
abhyāsayōgēna tatō māṁ icchāptuṁ dhanaṁjaya||9||

abhyāsē'pyasamarthō'si matkarmaparamō bhava|
madarthamapi karmāṇi kurvan siddhimavāpsyasi||10||

athaitadapyasaktō'si kartuṁ madyōgamāśritaḥ|
sarvakarma phalatyāgaṁ tataḥ kuru yatātmavān ||11||

śrēyō hi jñānamabhyāsāt jñānāt dhyānaṁviśiṣyatē|
dhyānāt karmaphalatyāgaḥ tyāgācchāntiranantaram||12||

advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēvaca |
nirmamō nirahaṁkāraḥ samaduḥkha sukhaḥ kṣamī||13||

saṁtuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ|
mayyarpita manōbuddhiryōmadbhaktaḥ sa mē priyaḥ||14||

yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ|
harṣāmarṣabhayōdvegairmuktō yassa ca mē priyaḥ||15||

anapēkṣa sucirdakṣa udāsīnō gatavyathaḥ|
sarvāraṁbha parityāgī yō madbhaktaḥ sa mē priyaḥ||16||

yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṁkṣati|
śubhāśubha parityāgī bhaktimān yassa mē priyaḥ||17||

samaśśatrau ca mitrē ca tathā mānāvamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samassaṁgavivarjitaḥ||18||

tulyānindastutirmaunī saṁtuṣṭō yēna kēna cit|
anikētaḥ sthiramatiḥ bhaktimān mē priyō naraḥ||19||

yētu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē|
śraddhadhānā matparamā bhaktāstē'tīva mē priyāḥ|| 20||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē bhakti yōgōnāma
dvādaśō'dhyāyaḥ||
||ōṁ tat sat ||